Tuesday, January 31, 2017

सरस्वति बन्दना (संस्कृत श्लाेक तथा भजन)



या कुंदेंदुतुषार हारधवला, या शुभ्र वस्त्रावृता |

या वीणावरदण्डमंडितकरा, या श्वेतपद्मासना ||
सा माम् पातुसरस्वतिभगवति निःशेषजाड्यापहा ||

या ब्रह्माच्युतशंकर प्रभृतिभि: देवै:सदावन्दिता |



शुक्लाम् ब्रह्मविचार सार परमाम् आद्याम् जगद्व्यापिनीम्
वीणा पुस्तक धारिणीम् अभयदाम् जाड्यान्धकारापाहाम् ||
हस्ते स्फाटिक मालिकाम् विदधतीम् पद्मासने संस्थिताम् |
वन्दे ताम् परमेश्वरीम् भगवतीम् बुद्धि प्रदाम् शारदाम् ||


सरस्वत्यै नमो नित्यम् भद्रकाल्यै नमो नमः ।वेद वेदान्त वेदांग विद्यास्थानेभ्यः एव च ||
सरस्वति महाभागे विद्ये कमल लोचने ।विद्यारूपे विशालाक्षि विद्याम् देहि नमो अस्तु ते ||

वीणाधरे विपुल मंगल दान शीले ।
भक्तार्त्तिनाशिनी विरञ्चि हरीशवन्द्ये।कीर्तिप्रदेऽखिल मनोरथदे महार्हेविद्या प्रदायिनि सरस्वति नौमि नित्यम् ।।

No comments: